A 980-6(3) Da(kṣi)ṇakālikāṣṭottaraśatanāmastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 980/6
Title: Da[kṣi]ṇakālikāṣṭottaraśatanāmastotra
Dimensions: 17 x 7.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6036
Remarks:
Reel No. A 980-6 MTM Inventory No.: 111140
Title Dakṣiṇakālikāṣṭottaraśatanāmastotra
Remarks ascribed to Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, loose
State incomplete, available folios: 10–15
Size 17.0 x 7.6 cm
Folios 6
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the word kālī (different names of Durgā on each folios) and in the lower right-hand margin under the word śatanā
Place of Deposit NAK
Accession No. 5/6036
Manuscript Features
oṃ namaḥ śrīmanvālādevyai || ||
devy uvāca ||
śrotum icchāmy ahaṃ deva vālāhṛdayam uttamaṃ ||
kṛpāṃ kṛtvā maheśānaḥ yad ahaṃ tava vallabhā || 1 ||
iśvarovāca (!) ||
śṛṇu devī varārohaṃ bālāhṛdayam uttamaṃ ||
enavijñānamātreṇa sādhakaḥ siddhibhāg bhavet || 2 ||
yad jñātvā dānavān viṣṇur līlayā na hṛtāraṇe ||
sūryyo pi tejasaḥ rāśī candro pi caṇḍikāpatiḥ ||
.. .. .. .. .. .. tābhād yaḥ devadevādhipo bhavet ||
sāvitryā (exp. 8, ll. 4–7)
Excerpts
Beginning
oṃ namaḥ śrīdakṣiṇakālikādevyai ||
|| bhairava uvāca ||
mahākāli pravakṣāmi devyām aṣṭottaraṃ śubham ||
yadguhyaṃ paramaṃ puṇyaṃ sarvvakaṣṭavināśanaṃ || 1 ||
mahatī cetanā māyā mahādevī maheśvarī ||
mahābuddhir mahācaṇḍī mahākāli mahākali || 2 || (exps. 6b3–6)
End
nākāle maranaṃ (!) tasya kadācit saṃbhaviṣyati (!) ||
yaṃ yaṃ kāmayate kāma (!) taṃ taṃ prāpnoti nityaśaḥ || 24 ||
bahunā kim ihoktena sarvvasiddhipradaṃnnṛṇāṃ || 125 || (exp. 8, ll. 1–2)
Colophon
iti śrīrudrayāmale bhairavabhairavīsamvāde śrīmanda[kṣi]ṇakālikā aṣṭottaraśatanāmastotra samāptaṃ || śubham || || ||śubham || (exp. 8, ll. 2–3)
Microfilm Details
Reel No. A 980/6c
Date of Filming 07-02-1985
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 6b–8.
Catalogued by RT
Date 30-03-2006
Bibliography