A 980-6(3) Da(kṣi)ṇakālikāṣṭottaraśatanāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/6
Title: Da[kṣi]ṇakālikāṣṭottaraśatanāmastotra
Dimensions: 17 x 7.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6036
Remarks:


Reel No. A 980-6 MTM Inventory No.: 111140

Title Dakṣiṇakālikāṣṭottaraśatanāmastotra

Remarks ascribed to Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State incomplete, available folios: 10–15

Size 17.0 x 7.6 cm

Folios 6

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the word kālī (different names of Durgā on each folios) and in the lower right-hand margin under the word śatanā

Place of Deposit NAK

Accession No. 5/6036

Manuscript Features

oṃ namaḥ śrīmanvālādevyai || ||

devy uvāca ||

śrotum icchāmy ahaṃ deva vālāhṛdayam uttamaṃ ||

kṛpāṃ kṛtvā maheśānaḥ yad ahaṃ tava vallabhā || 1 ||

iśvarovāca (!) ||

śṛṇu devī varārohaṃ bālāhṛdayam uttamaṃ ||

enavijñānamātreṇa sādhakaḥ siddhibhāg bhavet || 2 ||

yad jñātvā dānavān viṣṇur līlayā na hṛtāraṇe ||

sūryyo pi tejasaḥ rāśī candro pi caṇḍikāpatiḥ ||

.. .. .. .. .. .. tābhād yaḥ devadevādhipo bhavet ||

sāvitryā (exp. 8, ll. 4–7)

Excerpts

Beginning

oṃ namaḥ śrīdakṣiṇakālikādevyai ||

|| bhairava uvāca ||

mahākāli pravakṣāmi devyām aṣṭottaraṃ śubham ||

yadguhyaṃ paramaṃ puṇyaṃ sarvvakaṣṭavināśanaṃ || 1 ||

mahatī cetanā māyā mahādevī maheśvarī ||

mahābuddhir mahācaṇḍī mahākāli mahākali || 2 || (exps. 6b3–6)

End

nākāle maranaṃ (!) tasya kadācit saṃbhaviṣyati (!) ||

yaṃ yaṃ kāmayate kāma (!) taṃ taṃ prāpnoti nityaśaḥ || 24 ||

bahunā kim ihoktena sarvvasiddhipradaṃnnṛṇāṃ || 125 || (exp. 8, ll. 1–2)

Colophon

iti śrīrudrayāmale bhairavabhairavīsamvāde śrīmanda[kṣi]ṇakālikā aṣṭottaraśatanāmastotra samāptaṃ || śubham || || ||śubham || (exp. 8, ll. 2–3)

Microfilm Details

Reel No. A 980/6c

Date of Filming 07-02-1985

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 6b–8.

Catalogued by RT

Date 30-03-2006

Bibliography